ばべるばいぶる(多言語聖書閲読)
HELP
フォント・背景色変更
ID:
パスワード



2024年4月26日(金) 通読(本日=エレ47-52,バル3,クル-43回 明日=ルカ7-8,1イミ22,クル-44回)

●章表示 ●検索
前章ナシ

聖書1:
聖書2:
ルビ: 節番号表示:
見出し表示 あり  なし


検索語:
聖書:
大小文字同一視
検索書名
同時表示聖書:
1ページに表示する候補数:
ルビ:
章モードしおり 現在の章をしおりに追加(最大20) クリア 並べ替え


節表示・修正 サンスクリットデーヴァナーガリー(G) 解題
मथिलिखितः सुसंवादः 第1章
サンスクリットローマナイズ(G) 解題
mathi-likhitaḥ su-saṁvādaḥ 第1章
अथ यीशोः ख्रीष्टस्य जन्मपत्त्रम् । स तु दायूदस्य सन्तानः । दायूदोऽब्राहामस्य सन्तानः ।
atha yīśoḥ khrīṣṭasya janma-pattram | sa tu dāyūdasya santānaḥ | dāyūdo 'brāhāmasya santānaḥ |
अब्राहाम इस्हाकं जनयामास । इस्हाको याकोबं जानयामास । याकोबो यिहूदं तस्य भ्रातॄंश्च जनयामास ।
abrāhāma ishākaṃ janayām āsa | ishāko yākobaṃ jānayām āsa | yākobo yihūdaṃ tasya bhrātṝṃś ca janayām āsa |
थामरो गर्भे यिहूदाः पेरसं सेरहञ्च जनयामास । पेरसो हिष्रोणं जनयामास । हिष्रोणोऽरामं जनयामास ।
thāmaro garbhe yihūdāḥ perasaṃ serahañ ca janayām āsa | peraso hiṣroṇaṃ janayām āsa | hiṣroṇo 'rāmaṃ janayām āsa |
अरामोऽम्मीनादबं जनयामास । अम्मीनादबो नहशोनं जनयामास । नहशोनं सल्मोनं जनयामास ।
arāmo 'mmīnādabaṃ janayām āsa | ammīnādabo nahaśonaṃ janayām āsa | nahaśonaṃ salmonaṃ janayām āsa |
सल्मोनो राहबो गर्भे बोयसं जनयामास । बोयसो रूतो गर्भे ओबेदं जनयामास । ओबेदो यिशं जनयामास ।
salmono rāhabo garbhe boyasaṃ janayām āsa | boyaso rūto garbhe obedaṃ janayām āsa | obedo yiśaṃ janayām āsa |
यिशयो राजानं दायूदं जनयामास । राजा दायूदो मृतस्योरियस्य जायाया गर्भे शलोमानं जनयामास ।
yiśayo rājānaṃ dāyūdaṃ janayām āsa | rājā dāyūdo mṛtasyôriyasya jāyāyā garbhe śalomānaṃ janayām āsa |
शलमानो रहबियामं जनयामास । रहबियामोऽबियं जनयामास । अबिय आसं जनयामास ।
śalamāno rahabiyāmaṃ janayām āsa | rahabiyāmo 'biyaṃ janayām āsa | abiya āsaṃ janayām āsa |
आसा यिहोशाफटं जनयामास । यिहोशाफटो योरामं जनयामास । योराम उपियं जनयामास ।
āsā yihośāphaṭaṃ janayām āsa | yihośāphaṭo yorāmaṃ janayām āsa | yorāma upiyaṃ janayām āsa |
उपियो योथमं जनयामास । योथम आहसं जनयामास । आहसो हिष्कियं जनयामास ।
upiyo yothamaṃ janayām āsa | yothama āhasaṃ janayām āsa | āhaso hiṣkiyaṃ janayām āsa |
हिष्कियो मनःशिं जनयामास । मनःशिरामोनं जनयामास । आमोनो योशियं जनयामास ।
hiṣkiyo manaḥśiṃ janayām āsa | manaḥśir āmonaṃ janayām āsa | āmono yośiyaṃ janayām āsa |
योशियो यिकनियं तस्य भ्रातृंश्च जनयामास । तदा बाबिलीयप्रवासोऽभूत् ।
yośiyo yikaniyaṃ tasya bhrātṛṃś ca janayām āsa | tadā bābilīya-pravāso 'bhūt |
बाबिलीयप्रवासात्परं यिकनियः शल्टीयेलं जनयामास । शल्टीयेलः सरुब्बाबिलं जनयामास ।
bābilīya-pravāsāt paraṃ yikaniyaḥ śalṭīyelaṃ janayām āsa | śalṭīyelaḥ sarubbābilaṃ janayām āsa |
सरुब्बाबिलोऽबीहूदं जनयामास । अबीहूद इलीयाकीमं जनयामास । इलीयाकीम आसोरं जनयामास ।
sarubbābilo 'bīhūdaṃ janayām āsa | abīhūda ilīyākīmaṃ janayām āsa | ilīyākīma āsoraṃ janayām āsa |
आसोरः सादोकं जनयामास । सादोक आखीमं जनयामास । आखीम इलीकूदं जनयामास ।
āsoraḥ sādokaṃ janayām āsa | sādoka ākhīmaṃ janayām āsa | ākhīma ilīkūdaṃ janayām āsa |
इलीकूद इलियासरं जनयामास । इलियासरो मत्तनं जनयामास । मत्तनो याकोबं जनयामास ।
ilīkūda iliyāsaraṃ janayām āsa | iliyāsaro mattanaṃ janayām āsa | mattano yākobaṃ janayām āsa |
याकोबश्च मरियमुः पतिं योषेफं जनयामास । तस्या एव गर्भे ख्रीष्टो'र्थतोऽभिषिक्त इत्यभिधो यीशुर्जज्ञे ।

yākobaś ca mariyamuḥ patiṃ yoṣephaṃ janayām āsa | tasyā eva garbhe khrīṣṭo-'rthato 'bhiṣikta ity abhidho yīśur jajñe |

इत्थमब्राहामाद्दायूदं यावत्साकल्येन चतुर्दशपुरुषाः, दायूदात्पुनर्बाबिलीयप्रवासं यावञ्चतुर्दशपुरुषाः, बाबिलीयप्रवासात्पुनः ख्रीष्टं यावञ्चतुर्दशपुसुषाश्च ।

ittham abrāhāmād dāyūdaṃ yāvat sākalyena caturdaśa-puruṣāḥ, dāyūdāt punar bābilīya-pravāsaṃ yāvañ caturdaśa-puruṣāḥ, bābilīya-pravāsāt punaḥ khrīṣṭaṃ yāvañ caturdaśa-pusuṣāś ca |

यीशोः ख्रीष्टस्य तु जन्मेत्थमभूत् । तस्य मातरि मरियमि योषेफाय वाग्दत्तायां सत्यां सङ्गमात्प्राक्सा पवित्रेणत्मना गर्भवतीत्याविष्कृतं ।
yīśoḥ khrīṣṭasya tu janmettham abhūt | tasya mātari mariyami yoṣephāya vāgdattāyāṃ satyāṃ saṅgamāt prāk sā pavitreṇatmanā garbha-vatītyāviṣ kṛtaṃ |
तस्याः पतिर्योसेफस्तु घार्मिकोऽथच तां साधारणनिन्दाभाजनं कर्तुमनिच्छत्तां गुप्तं परित्यक्तुमकल्पयोत् ।
tasyāḥ patir yosephas tu ghārmiko 'thaca tāṃ sādhāraṇa-nindā-bhājanaṃ kartum anicchat tāṃ guptaṃ parityaktum akalpayot |
तस्मइ त्वेतच्छिन्तयत्प्रभोर्दूतः स्वप्ते दर्शनं दत्त्वावादीत्, भो दायूदस्य सुत योषेफ स्वभार्थ्या मरियमः परिग्रहणान्माऽभइषीः, यतस्तस्या गर्भफलं पवित्रादात्मनः संमूतम् ।
tasmai tvetacchintayat prabhor dūtaḥ svapte darśanaṃ dattvâvādīt, bho dāyūdasya suta yoṣepha sva-bhārthyā mariyamaḥ parigrahaṇān mā 'bhaiṣīḥ, yatas tasyā garbha-phalaṃ pavitrād ātmanaḥ saṃmūtam |
सा हि पुत्रं प्रसविष्यतो त्वञ्च तस्य नाम यीशुरर्थतस्त्रातेति करिष्यसि, यतः स एव स्वप्रजास्तासां पापेभ्यस्तारयिष्यति ।
sā hi putraṃ prasaviṣyato tvañ ca tasya nāma yīśur arthatas trātêti kariṣyasi, yataḥ sa eva sva-prajās tāsāṃ pāpebhyas tārayiṣyati |
सर्वमेतत्तु तथा बभूव यथा भाववादिना व्याहृतं प्रभोरिदं बाक्यं सिद्धिं गच्छेति । तथा,

sarvam etat tu tathā babhūva yathā bhāva-vādinā vyāhṛtaṃ prabhor idaṃ bākyaṃ siddhiṃ gacchêti | tathā,

कुमारीं गर्भिणीं पश्य सा पुत्रं प्रसविष्यते ।
इम्मानूयेल इत्येव तस्य नाम भविष्यति ॥
नाम्नोऽस्य तात्पयमस्मत्सङ्गीश्वर इति ।
kumārīṃ garbhiṇīṃ paśya sā putraṃ prasaviṣyate |
immānūyela ity eva tasya nāma bhaviṣyati ||
nāmno 'sya tāt payam asmat saṅgīśvara iti |
अनन्तरं निद्रोत्थितो योषेफो यथादिष्टं दूतेन तथइवाकार्षीत, फलतः स्वभार्थं पर्यग्रहीत्,
anantaraṃ nidrôtthito yoṣepho yathâdiṣṭaṃ dūtena tathaîvâkārṣīta, phalataḥ sva-bhārthaṃ paryagrahīt,
सा परं यावन्प्रथमसुतं न सुषुवे तावत्स तां न प्रजानात् । तस्य नाम च यीसुरिति अकार्पात् ॥

sā paraṃ yāvan prathama-sutaṃ na suṣuve tāvat sa tāṃ na prajānāt | tasya nāma ca yīsur iti akārpāt ||


このページのURL
http://www.babelbible.net/bible/bible.cgi?bible0=skt&bible1=sktrm&book=mat&chapter=1&mode=0