ばべるばいぶる(多言語聖書閲読)
HELP
フォント・背景色変更
ID:
パスワード



2024年4月26日(金) 通読(本日=エレ47-52,バル3,クル-43回 明日=ルカ7-8,1イミ22,クル-44回)

●章表示 ●検索
前章ナシ

聖書1:
聖書2:
ルビ: 節番号表示:
見出し表示 あり  なし


検索語:
聖書:
大小文字同一視
検索書名
同時表示聖書:
1ページに表示する候補数:
ルビ:
章モードしおり 現在の章をしおりに追加(最大20) クリア 並べ替え


節表示・修正  解題
馬太またいでん福音書ふくいんしよ 第1章
サンスクリットデーヴァナーガリー(G) 解題
मथिलिखितः सुसंवादः 第1章
アブラハムのなるダビデのイエス・キリストの系圖けいづ

अथ यीशोः ख्रीष्टस्य जन्मपत्त्रम् । स तु दायूदस्य सन्तानः । दायूदोऽब्राहामस्य सन्तानः ।
アブラハム、イサクをうみイサク、ヤコブをうみヤコブ、ユダとその兄弟きやうだいうめ
अब्राहाम इस्हाकं जनयामास । इस्हाको याकोबं जानयामास । याकोबो यिहूदं तस्य भ्रातॄंश्च जनयामास ।
ユダ、タマルによりてパレスとザラとをうみパレス、エスロンをうみエスロン、アラムをうみ
थामरो गर्भे यिहूदाः पेरसं सेरहञ्च जनयामास । पेरसो हिष्रोणं जनयामास । हिष्रोणोऽरामं जनयामास ।
アラム、アミナダブをうみアミナダブ、ナアソンをうみナアソン、サルモンをうみ
अरामोऽम्मीनादबं जनयामास । अम्मीनादबो नहशोनं जनयामास । नहशोनं सल्मोनं जनयामास ।
サルモン、ラハブによりてボアズをうみボアズ、ルツによりてオベデをうみオベデ、エツサイをうみ
सल्मोनो राहबो गर्भे बोयसं जनयामास । बोयसो रूतो गर्भे ओबेदं जनयामास । ओबेदो यिशं जनयामास ।
エツサイ、ダビデわううみダビデわうウリヤのつまよりてソロモンをうみ
यिशयो राजानं दायूदं जनयामास । राजा दायूदो मृतस्योरियस्य जायाया गर्भे शलोमानं जनयामास ।
ソロモン、レハベアムをうみレハベアム、アビヤをうみアビヤ、アサをうみ
शलमानो रहबियामं जनयामास । रहबियामोऽबियं जनयामास । अबिय आसं जनयामास ।
アサ、ヨサパテをうみヨサパテ、ヨラムをうみヨラム、ウッズヤをうみ
आसा यिहोशाफटं जनयामास । यिहोशाफटो योरामं जनयामास । योराम उपियं जनयामास ।
ウッズヤ、ヨタムをうみヨタム、アカズをうみアカズ、ヘゼキヤをうみ
उपियो योथमं जनयामास । योथम आहसं जनयामास । आहसो हिष्कियं जनयामास ।
ヘゼキヤ、マナセをうみマナセ、アモンをうみみアモン、ヨシヤをうめ
हिष्कियो मनःशिं जनयामास । मनःशिरामोनं जनयामास । आमोनो योशियं जनयामास ।
バビロンにうつさるるときヨシヤ、エホヤキンとその兄弟きやうだいうみ
योशियो यिकनियं तस्य भ्रातृंश्च जनयामास । तदा बाबिलीयप्रवासोऽभूत् ।
バビロンにうつされたるのちエホヤキン、シアテルをうみシアテル、ゼルバベルをうみ
बाबिलीयप्रवासात्परं यिकनियः शल्टीयेलं जनयामास । शल्टीयेलः सरुब्बाबिलं जनयामास ।
ゼルバベル、アビウデをうみアビウデ、エリヤキンをうみエリヤキン、アゾルをうみ
सरुब्बाबिलोऽबीहूदं जनयामास । अबीहूद इलीयाकीमं जनयामास । इलीयाकीम आसोरं जनयामास ।
アゾル、ザドクをうみザドク、アキムをうみアキム、エリウデをうみ
आसोरः सादोकं जनयामास । सादोक आखीमं जनयामास । आखीम इलीकूदं जनयामास ।
エリウデ、エリアザルをうみエリアザル、マツタンをうみマツタン、ヤコブをうみ
इलीकूद इलियासरं जनयामास । इलियासरो मत्तनं जनयामास । मत्तनो याकोबं जनयामास ।
ヤコブ、マリヤのをつとヨセフをうめこのマリヤよりキリストととなふるイエスうまたまひき
याकोबश्च मरियमुः पतिं योषेफं जनयामास । तस्या एव गर्भे ख्रीष्टो'र्थतोऽभिषिक्त इत्यभिधो यीशुर्जज्ञे ।

その世系よつぎかぞふればアブラハムよりダビデにいたるまで十四代じふよだいダビデよりバビロンにうつさるるときまで十四代じふよだいバビロンにうつされしよりキリストまで十四代じふよだいなり

इत्थमब्राहामाद्दायूदं यावत्साकल्येन चतुर्दशपुरुषाः, दायूदात्पुनर्बाबिलीयप्रवासं यावञ्चतुर्दशपुरुषाः, बाबिलीयप्रवासात्पुनः ख्रीष्टं यावञ्चतुर्दशपुसुषाश्च ।

それイエス・キリストのうまたまへることごとそのははマリアはヨセフと聘定いひなづけなせるのみにていまともにならざりしときせいれいかんじてはらみしがそのはらみたることあらはれければ
यीशोः ख्रीष्टस्य तु जन्मेत्थमभूत् । तस्य मातरि मरियमि योषेफाय वाग्दत्तायां सत्यां सङ्गमात्प्राक्सा पवित्रेणत्मना गर्भवतीत्याविष्कृतं ।
をつとヨセフただしきひとなるゆゑこれはづかしむることをこのまひそか離緣りえんせんとおもへり
तस्याः पतिर्योसेफस्तु घार्मिकोऽथच तां साधारणनिन्दाभाजनं कर्तुमनिच्छत्तां गुप्तं परित्यक्तुमकल्पयोत् ।
かくこのことおもひめぐらせるときしゆ使者つかひかれがゆめあらはれていひけるはダビデのヨセフよなんぢつまマリヤをめとることをおそるるなかれそのはらめところものせいれいよるなり。
तस्मइ त्वेतच्छिन्तयत्प्रभोर्दूतः स्वप्ते दर्शनं दत्त्वावादीत्, भो दायूदस्य सुत योषेफ स्वभार्थ्या मरियमः परिग्रहणान्माऽभइषीः, यतस्तस्या गर्भफलं पवित्रादात्मनः संमूतम् ।
かれうまそのをイエスとなづくべしそはそのたみつみよりすくはんとすればなり
सा हि पुत्रं प्रसविष्यतो त्वञ्च तस्य नाम यीशुरर्थतस्त्रातेति करिष्यसि, यतः स एव स्वप्रजास्तासां पापेभ्यस्तारयिष्यति ।
すべこのことは〔預言者よげんしや預言者よげんじや〕によりしゆいひたまひしことば
सर्वमेतत्तु तथा बभूव यथा भाववादिना व्याहृतं प्रभोरिदं बाक्यं सिद्धिं गच्छेति । तथा,

處女をとめはらみてうまそのをインマヌエルととなふべしとあるかなはせんためなりそのとけかみわれらとともをるとのこころなり
कुमारीं गर्भिणीं पश्य सा पुत्रं प्रसविष्यते ।
इम्मानूयेल इत्येव तस्य नाम भविष्यति ॥
नाम्नोऽस्य तात्पयमस्मत्सङ्गीश्वर इति ।
ヨセフねむりよりおきしゆ使者つかひめいぜしことしたがそのつまめとりたれど
अनन्तरं निद्रोत्थितो योषेफो यथादिष्टं दूतेन तथइवाकार्षीत, फलतः स्वभार्थं पर्यग्रहीत्,
冢子うひごうまるるまでとこともにせざりきそのうまれしをイエスとなづけたり
सा परं यावन्प्रथमसुतं न सुषुवे तावत्स तां न प्रजानात् । तस्य नाम च यीसुरिति अकार्पात् ॥


このページのURL
http://www.babelbible.net/bible/bible.cgi?bible0=mj37&bible1=skt&book=mat&chapter=1&mode=0